Original

नानापुरुषदेशानामीश्वरैश्च समाकुलम् ।ऋषिभिर्ब्रह्मकल्पैश्च समन्तादावृतं वनम् ॥ ४ ॥

Segmented

नाना पुरुष-देशानाम् ईश्वरैः च समाकुलम् ऋषिभिः ब्रह्म-कल्पैः च समन्ताद् आवृतम् वनम्

Analysis

Word Lemma Parse
नाना नाना pos=i
पुरुष पुरुष pos=n,comp=y
देशानाम् देश pos=n,g=m,c=6,n=p
ईश्वरैः ईश्वर pos=n,g=m,c=3,n=p
pos=i
समाकुलम् समाकुल pos=a,g=n,c=1,n=s
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
कल्पैः कल्प pos=a,g=m,c=3,n=p
pos=i
समन्ताद् समन्तात् pos=i
आवृतम् आवृ pos=va,g=n,c=1,n=s,f=part
वनम् वन pos=n,g=n,c=1,n=s