Original

नागयक्षमनुष्याणां पतत्रिमृगपक्षिणाम् ।शैलद्रुमवनौकानामासीत्तत्र समागमः ॥ ३ ॥

Segmented

नाग-यक्ष-मनुष्याणाम् पतत्रिन्-मृग-पक्षिणाम् शैल-द्रुम-वन-ओकसाम् आसीत् तत्र समागमः

Analysis

Word Lemma Parse
नाग नाग pos=n,comp=y
यक्ष यक्ष pos=n,comp=y
मनुष्याणाम् मनुष्य pos=n,g=m,c=6,n=p
पतत्रिन् पतत्रिन् pos=n,comp=y
मृग मृग pos=n,comp=y
पक्षिणाम् पक्षिन् pos=n,g=m,c=6,n=p
शैल शैल pos=n,comp=y
द्रुम द्रुम pos=n,comp=y
वन वन pos=n,comp=y
ओकसाम् ओक pos=n,g=m,c=6,n=p
आसीत् अस् pos=v,p=3,n=s,l=lan
तत्र तत्र pos=i
समागमः समागम pos=n,g=m,c=1,n=s