Original

सर्वे ते ह्यावृतज्ञाना नाभ्यजानन्त तं नृपम् ।स मुहूर्तादथ नृपो हतौजा अभवत्तदा ॥ २२ ॥

Segmented

सर्वे ते हि आवृत-ज्ञानाः न अभ्यजानन्त तम् नृपम् स मुहूर्ताद् अथ नृपो हत-ओजाः अभवत् तदा

Analysis

Word Lemma Parse
सर्वे सर्व pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
आवृत आवृ pos=va,comp=y,f=part
ज्ञानाः ज्ञान pos=n,g=m,c=1,n=p
pos=i
अभ्यजानन्त अभिज्ञा pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
मुहूर्ताद् मुहूर्त pos=n,g=n,c=5,n=s
अथ अथ pos=i
नृपो नृप pos=n,g=m,c=1,n=s
हत हन् pos=va,comp=y,f=part
ओजाः ओजस् pos=n,g=m,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i