Original

विमानपालाः शतशः स्वर्गद्वाराभिरक्षिणः ।पृष्टा आसनपालाश्च न जानीमेत्यथाब्रुवन् ॥ २१ ॥

Segmented

विमान-पालाः शतशः स्वर्ग-द्वार-अभिरक्षिन् पृष्टा आसन-पालाः च न जानीम इति अथ अब्रुवन्

Analysis

Word Lemma Parse
विमान विमान pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
शतशः शतशस् pos=i
स्वर्ग स्वर्ग pos=n,comp=y
द्वार द्वार pos=n,comp=y
अभिरक्षिन् अभिरक्षिन् pos=a,g=m,c=1,n=p
पृष्टा प्रच्छ् pos=va,g=m,c=1,n=p,f=part
आसन आसन pos=n,comp=y
पालाः पाल pos=n,g=m,c=1,n=p
pos=i
pos=i
जानीम ज्ञा pos=v,p=1,n=p,l=lot
इति इति pos=i
अथ अथ pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan