Original

एवं विचारयन्तस्ते राजानः स्वर्गवासिनः ।दृष्ट्वा पप्रच्छुरन्योन्यं ययातिं नृपतिं प्रति ॥ २० ॥

Segmented

एवम् विचारय् ते राजानः स्वर्ग-वासिनः दृष्ट्वा पप्रच्छुः अन्योन्यम् ययातिम् नृपतिम् प्रति

Analysis

Word Lemma Parse
एवम् एवम् pos=i
विचारय् विचारय् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
राजानः राजन् pos=n,g=m,c=1,n=p
स्वर्ग स्वर्ग pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=1,n=p
दृष्ट्वा दृश् pos=vi
पप्रच्छुः प्रच्छ् pos=v,p=3,n=p,l=lit
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
ययातिम् ययाति pos=n,g=m,c=2,n=s
नृपतिम् नृपति pos=n,g=m,c=2,n=s
प्रति प्रति pos=i