Original

गृहीतमाल्यदामां तां रथमारोप्य माधवीम् ।पूरुर्यदुश्च भगिनीमाश्रमे पर्यधावताम् ॥ २ ॥

Segmented

गृहीत-माल्य-दामाम् ताम् रथम् आरोप्य माधवीम् पूरुः यदुः च भगिनीम् आश्रमे पर्यधावताम्

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
माल्य माल्य pos=n,comp=y
दामाम् दाम pos=n,g=f,c=2,n=s
ताम् तद् pos=n,g=f,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोप्य आरोपय् pos=vi
माधवीम् माधवी pos=n,g=f,c=2,n=s
पूरुः पूरु pos=n,g=m,c=1,n=s
यदुः यदु pos=n,g=m,c=1,n=s
pos=i
भगिनीम् भगिनी pos=n,g=f,c=2,n=s
आश्रमे आश्रम pos=n,g=m,c=7,n=s
पर्यधावताम् परिधाव् pos=v,p=3,n=d,l=lan