Original

कर्मणा केन सिद्धोऽयं क्व वानेन तपश्चितम् ।कथं वा ज्ञायते स्वर्गे केन वा ज्ञायतेऽप्युत ॥ १९ ॥

Segmented

कर्मणा केन सिद्धो ऽयम् क्व वा अनेन तपः चितम् कथम् वा ज्ञायते स्वर्गे केन वा ज्ञायते अपि उत

Analysis

Word Lemma Parse
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
केन pos=n,g=n,c=3,n=s
सिद्धो सिध् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
क्व क्व pos=i
वा वा pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
तपः तपस् pos=n,g=n,c=1,n=s
चितम् चि pos=va,g=n,c=1,n=s,f=part
कथम् कथम् pos=i
वा वा pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
स्वर्गे स्वर्ग pos=n,g=m,c=7,n=s
केन pos=n,g=m,c=3,n=s
वा वा pos=i
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
अपि अपि pos=i
उत उत pos=i