Original

विचारश्च समुत्पन्नो निरीक्ष्य नहुषात्मजम् ।को न्वयं कस्य वा राज्ञः कथं वा स्वर्गमागतः ॥ १८ ॥

Segmented

विचारः च समुत्पन्नो निरीक्ष्य नहुषात्मजम् को नु अयम् कस्य वा राज्ञः कथम् वा स्वर्गम् आगतः

Analysis

Word Lemma Parse
विचारः विचार pos=n,g=m,c=1,n=s
pos=i
समुत्पन्नो समुत्पद् pos=va,g=m,c=1,n=s,f=part
निरीक्ष्य निरीक्ष् pos=vi
नहुषात्मजम् नहुषात्मज pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
कस्य pos=n,g=m,c=6,n=s
वा वा pos=i
राज्ञः राजन् pos=n,g=m,c=6,n=s
कथम् कथम् pos=i
वा वा pos=i
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part