Original

ततस्तं बुबुधे देवः शक्रो बलनिषूदनः ।ते च राजर्षयः सर्वे धिग्धिगित्येवमब्रुवन् ॥ १७ ॥

Segmented

ततस् तम् बुबुधे देवः शक्रो बल-निषूदनः ते च राज-ऋषयः सर्वे धिग् धिग् इति एवम् अब्रुवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
बुबुधे बुध् pos=v,p=3,n=s,l=lit
देवः देव pos=n,g=m,c=1,n=s
शक्रो शक्र pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
निषूदनः निषूदन pos=n,g=m,c=1,n=s
ते तद् pos=n,g=m,c=1,n=p
pos=i
राज राजन् pos=n,comp=y
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
धिग् धिक् pos=i
धिग् धिक् pos=i
इति इति pos=i
एवम् एवम् pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan