Original

अवमेने नरान्सर्वान्देवानृषिगणांस्तथा ।ययातिर्मूढविज्ञानो विस्मयाविष्टचेतनः ॥ १६ ॥

Segmented

अवमेने नरान् सर्वान् देवान् ऋषि-गणान् तथा ययातिः मूढ-विज्ञानः विस्मय-आविष्ट-चेतनः

Analysis

Word Lemma Parse
अवमेने अवमन् pos=v,p=3,n=s,l=lit
नरान् नर pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
देवान् देव pos=n,g=m,c=2,n=p
ऋषि ऋषि pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
तथा तथा pos=i
ययातिः ययाति pos=n,g=m,c=1,n=s
मूढ मुह् pos=va,comp=y,f=part
विज्ञानः विज्ञान pos=n,g=m,c=1,n=s
विस्मय विस्मय pos=n,comp=y
आविष्ट आविश् pos=va,comp=y,f=part
चेतनः चेतना pos=n,g=m,c=1,n=s