Original

बहुवर्षसहस्राख्ये काले बहुगुणे गते ।राजर्षिषु निषण्णेषु महीयःसु महर्षिषु ॥ १५ ॥

Segmented

बहु-वर्ष-सहस्र-आख्ये काले बहुगुणे गते राज-ऋषिषु निषण्णेषु महीयःसु महा-ऋषिषु

Analysis

Word Lemma Parse
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आख्ये आख्या pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
बहुगुणे बहुगुण pos=a,g=m,c=7,n=s
गते गम् pos=va,g=m,c=7,n=s,f=part
राज राजन् pos=n,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p
निषण्णेषु निषद् pos=va,g=m,c=7,n=p,f=part
महीयःसु महीयस् pos=a,g=m,c=7,n=p
महा महत् pos=a,comp=y
ऋषिषु ऋषि pos=n,g=m,c=7,n=p