Original

महीयते नरपतिर्ययातिः स्वर्गमास्थितः ।महर्षिकल्पो नृपतिः स्वर्गाग्र्यफलभुग्विभुः ॥ १४ ॥

Segmented

महीयते नरपतिः ययातिः स्वर्गम् आस्थितः महा-ऋषि-कल्पः नृपतिः स्वर्ग-अग्र्य-फल-भुज् विभुः

Analysis

Word Lemma Parse
महीयते महीय् pos=v,p=3,n=s,l=lat
नरपतिः नरपति pos=n,g=m,c=1,n=s
ययातिः ययाति pos=n,g=m,c=1,n=s
स्वर्गम् स्वर्ग pos=n,g=m,c=2,n=s
आस्थितः आस्था pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
ऋषि ऋषि pos=n,comp=y
कल्पः कल्प pos=a,g=m,c=1,n=s
नृपतिः नृपति pos=n,g=m,c=1,n=s
स्वर्ग स्वर्ग pos=n,comp=y
अग्र्य अग्र्य pos=a,comp=y
फल फल pos=n,comp=y
भुज् भुज् pos=a,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s