Original

पूरुर्यदुश्च द्वौ वंशौ वर्धमानौ नरोत्तमौ ।ताभ्यां प्रतिष्ठितो लोके परलोके च नाहुषः ॥ १३ ॥

Segmented

पूरुः यदुः च द्वौ वंशौ वर्धमानौ नर-उत्तमौ ताभ्याम् प्रतिष्ठितो लोके पर-लोके च नाहुषः

Analysis

Word Lemma Parse
पूरुः पूरु pos=n,g=m,c=1,n=s
यदुः यदु pos=n,g=m,c=1,n=s
pos=i
द्वौ द्वि pos=n,g=m,c=1,n=d
वंशौ वंश pos=n,g=m,c=2,n=d
वर्धमानौ वृध् pos=va,g=m,c=1,n=d,f=part
नर नर pos=n,comp=y
उत्तमौ उत्तम pos=a,g=m,c=1,n=d
ताभ्याम् तद् pos=n,g=m,c=3,n=d
प्रतिष्ठितो प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part
लोके लोक pos=n,g=m,c=7,n=s
पर पर pos=n,comp=y
लोके लोक pos=n,g=m,c=7,n=s
pos=i
नाहुषः नाहुष pos=n,g=m,c=1,n=s