Original

ययातिरपि पूर्वेषां राज्ञां वृत्तमनुष्ठितः ।बहुवर्षसहस्रायुरयुजत्कालधर्मणा ॥ १२ ॥

Segmented

ययातिः अपि पूर्वेषाम् राज्ञाम् वृत्तम् अनुष्ठितः बहु-वर्ष-सहस्र-आयुः अयुजत् कालधर्मणा

Analysis

Word Lemma Parse
ययातिः ययाति pos=n,g=m,c=1,n=s
अपि अपि pos=i
पूर्वेषाम् पूर्व pos=n,g=m,c=6,n=p
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
अनुष्ठितः अनुष्ठा pos=va,g=m,c=1,n=s,f=part
बहु बहु pos=a,comp=y
वर्ष वर्ष pos=n,comp=y
सहस्र सहस्र pos=n,comp=y
आयुः आयुस् pos=n,g=n,c=2,n=s
अयुजत् युज् pos=v,p=3,n=s,l=lun
कालधर्मणा कालधर्मन् pos=n,g=m,c=3,n=s