Original

चरन्ती हरिणैः सार्धं मृगीव वनचारिणी ।चचार विपुलं धर्मं ब्रह्मचर्येण संवृता ॥ ११ ॥

Segmented

चरन्ती हरिणैः सार्धम् मृगी इव वन-चारिणी चचार विपुलम् धर्मम् ब्रह्मचर्येण संवृता

Analysis

Word Lemma Parse
चरन्ती चर् pos=va,g=f,c=1,n=s,f=part
हरिणैः हरिण pos=n,g=m,c=3,n=p
सार्धम् सार्धम् pos=i
मृगी मृगी pos=n,g=f,c=1,n=s
इव इव pos=i
वन वन pos=n,comp=y
चारिणी चारिन् pos=a,g=f,c=1,n=s
चचार चर् pos=v,p=3,n=s,l=lit
विपुलम् विपुल pos=a,g=m,c=2,n=s
धर्मम् धर्म pos=n,g=m,c=2,n=s
ब्रह्मचर्येण ब्रह्मचर्य pos=n,g=n,c=3,n=s
संवृता संवृ pos=va,g=f,c=1,n=s,f=part