Original

वनेषु मृगराजेषु सिंहविप्रोषितेषु च ।दावाग्निविप्रमुक्तेषु शून्येषु गहनेषु च ॥ १० ॥

Segmented

वनेषु मृगराजेषु सिंह-विप्रोषितेषु च दाव-अग्नि-विप्रमुक्तेषु शून्येषु गहनेषु च

Analysis

Word Lemma Parse
वनेषु वन pos=n,g=n,c=7,n=p
मृगराजेषु मृगराज pos=n,g=m,c=7,n=p
सिंह सिंह pos=n,comp=y
विप्रोषितेषु विप्रवस् pos=va,g=m,c=7,n=p,f=part
pos=i
दाव दाव pos=n,comp=y
अग्नि अग्नि pos=n,comp=y
विप्रमुक्तेषु विप्रमुच् pos=va,g=n,c=7,n=p,f=part
शून्येषु शून्य pos=a,g=n,c=7,n=p
गहनेषु गहन pos=n,g=n,c=7,n=p
pos=i