Original

अत्र चैत्ररथं रम्यमत्र वैखानसाश्रमः ।अत्र मन्दाकिनी चैव मन्दरश्च द्विजर्षभ ॥ ९ ॥

Segmented

अत्र चैत्ररथम् रम्यम् अत्र वैखानस-आश्रमः अत्र मन्दाकिनी च एव मन्दरः च द्विजर्षभ

Analysis

Word Lemma Parse
अत्र अत्र pos=i
चैत्ररथम् चैत्ररथ pos=n,g=n,c=1,n=s
रम्यम् रम्य pos=a,g=n,c=1,n=s
अत्र अत्र pos=i
वैखानस वैखानस pos=n,comp=y
आश्रमः आश्रम pos=n,g=m,c=1,n=s
अत्र अत्र pos=i
मन्दाकिनी मन्दाकिनी pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
मन्दरः मन्दर pos=n,g=m,c=1,n=s
pos=i
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s