Original

अत्र गङ्गां महादेवः पतन्तीं गगनाच्च्युताम् ।प्रतिगृह्य ददौ लोके मानुषे ब्रह्मवित्तम ॥ ६ ॥

Segmented

अत्र गङ्गाम् महादेवः पतन्तीम् गगनात् च्युताम् प्रतिगृह्य ददौ लोके मानुषे ब्रह्म-वित्तम

Analysis

Word Lemma Parse
अत्र अत्र pos=i
गङ्गाम् गङ्गा pos=n,g=f,c=2,n=s
महादेवः महादेव pos=n,g=m,c=1,n=s
पतन्तीम् पत् pos=va,g=f,c=2,n=s,f=part
गगनात् गगन pos=n,g=n,c=5,n=s
च्युताम् च्यु pos=va,g=f,c=2,n=s,f=part
प्रतिगृह्य प्रतिग्रह् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
लोके लोक pos=n,g=m,c=7,n=s
मानुषे मानुष pos=a,g=m,c=7,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वित्तम वित्तम pos=a,g=m,c=8,n=s