Original

अत्र नारायणः कृष्णो जिष्णुश्चैव नरोत्तमः ।बदर्यामाश्रमपदे तथा ब्रह्मा च शाश्वतः ॥ ४ ॥

Segmented

अत्र नारायणः कृष्णो जिष्णुः च एव नरोत्तमः बदर्याम् आश्रम-पदे तथा ब्रह्मा च शाश्वतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
नारायणः नारायण pos=n,g=m,c=1,n=s
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
जिष्णुः जिष्णु pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
नरोत्तमः नरोत्तम pos=n,g=m,c=1,n=s
बदर्याम् बदरी pos=n,g=f,c=7,n=s
आश्रम आश्रम pos=n,comp=y
पदे पद pos=n,g=m,c=7,n=s
तथा तथा pos=i
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
pos=i
शाश्वतः शाश्वत pos=a,g=m,c=1,n=s