Original

अस्यां दिशि वरिष्ठायामुत्तरायां द्विजर्षभ ।नासौम्यो नाविधेयात्मा नाधर्म्यो वसते जनः ॥ ३ ॥

Segmented

अस्याम् दिशि वरिष्ठायाम् उत्तरायाम् द्विजर्षभ न असौम्यः न अविधेय-आत्मा न अधर्म्यः वसते जनः

Analysis

Word Lemma Parse
अस्याम् इदम् pos=n,g=f,c=7,n=s
दिशि दिश् pos=n,g=f,c=7,n=s
वरिष्ठायाम् वरिष्ठ pos=a,g=f,c=7,n=s
उत्तरायाम् उत्तर pos=a,g=f,c=7,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
pos=i
असौम्यः असौम्य pos=a,g=m,c=1,n=s
pos=i
अविधेय अविधेय pos=a,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
pos=i
अधर्म्यः अधर्म्य pos=a,g=m,c=1,n=s
वसते वस् pos=v,p=3,n=s,l=lat
जनः जन pos=n,g=m,c=1,n=s