Original

उद्यतोऽहं द्विजश्रेष्ठ तव दर्शयितुं दिशः ।पृथिवीं चाखिलां ब्रह्मंस्तस्मादारोह मां द्विज ॥ २६ ॥

Segmented

उद्यतो ऽहम् द्विजश्रेष्ठ तव दर्शयितुम् दिशः पृथिवीम् च अखिलाम् ब्रह्मंस् तस्माद् आरोह माम् द्विज

Analysis

Word Lemma Parse
उद्यतो उद्यम् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
तव त्वद् pos=n,g=,c=6,n=s
दर्शयितुम् दर्शय् pos=vi
दिशः दिश् pos=n,g=f,c=2,n=p
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
pos=i
अखिलाम् अखिल pos=a,g=f,c=2,n=s
ब्रह्मंस् ब्रह्मन् pos=n,g=m,c=8,n=s
तस्माद् तस्मात् pos=i
आरोह आरुह् pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s
द्विज द्विज pos=n,g=m,c=8,n=s