Original

एवमेषा द्विजश्रेष्ठ गुणैरन्यैर्दिगुत्तरा ।उत्तरेति परिख्याता सर्वकर्मसु चोत्तरा ॥ २४ ॥

Segmented

एवम् एषा द्विजश्रेष्ठ गुणैः अन्यैः दिग् उत्तरा उत्तरा इति परिख्याता सर्व-कर्मसु च उत्तरा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
एषा एतद् pos=n,g=f,c=1,n=s
द्विजश्रेष्ठ द्विजश्रेष्ठ pos=n,g=m,c=8,n=s
गुणैः गुण pos=n,g=m,c=3,n=p
अन्यैः अन्य pos=n,g=m,c=3,n=p
दिग् दिश् pos=n,g=f,c=1,n=s
उत्तरा उत्तर pos=a,g=f,c=1,n=s
उत्तरा उत्तरा pos=n,g=f,c=1,n=s
इति इति pos=i
परिख्याता परिख्या pos=va,g=f,c=1,n=s,f=part
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
pos=i
उत्तरा उत्तर pos=a,g=f,c=1,n=s