Original

अत्र नित्यं दिशापालाः सायं प्रातर्द्विजर्षभ ।कस्य कार्यं किमिति वै परिक्रोशन्ति गालव ॥ २३ ॥

Segmented

अत्र नित्यम् दिशापालाः सायम् प्रातः द्विजर्षभ कस्य कार्यम् किम् इति वै परिक्रोशन्ति गालव

Analysis

Word Lemma Parse
अत्र अत्र pos=i
नित्यम् नित्यम् pos=i
दिशापालाः दिशापाल pos=n,g=m,c=1,n=p
सायम् सायम् pos=i
प्रातः प्रातर् pos=i
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
कार्यम् कार्य pos=n,g=n,c=1,n=s
किम् pos=n,g=n,c=1,n=s
इति इति pos=i
वै वै pos=i
परिक्रोशन्ति परिक्रुश् pos=v,p=3,n=p,l=lat
गालव गालव pos=n,g=m,c=8,n=s