Original

ब्राह्मणेषु च यत्कृत्स्नं स्वन्तं कृत्वा धनं महत् ।वव्रे वनं महर्षिः स जैमूतं तद्वनं ततः ॥ २२ ॥

Segmented

ब्राह्मणेषु च यत् कृत्स्नम् सु अन्तम् कृत्वा धनम् महत् वव्रे वनम् महा-ऋषिः स जैमूतम् तद् वनम् ततः

Analysis

Word Lemma Parse
ब्राह्मणेषु ब्राह्मण pos=n,g=m,c=7,n=p
pos=i
यत् यद् pos=n,g=n,c=1,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
सु सु pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
धनम् धन pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
वव्रे वृ pos=v,p=3,n=s,l=lit
वनम् वन pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
जैमूतम् जैमूत pos=a,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
वनम् वन pos=n,g=n,c=1,n=s
ततः ततस् pos=i