Original

जीमूतस्यात्र विप्रर्षेरुपतस्थे महात्मनः ।साक्षाद्धैमवतः पुण्यो विमलः कमलाकरः ॥ २१ ॥

Segmented

जीमूतस्य अत्र विप्रर्षेः उपतस्थे महात्मनः साक्षात् हैमवतः पुण्यो विमलः कमल-आकरः

Analysis

Word Lemma Parse
जीमूतस्य जीमूत pos=n,g=m,c=6,n=s
अत्र अत्र pos=i
विप्रर्षेः विप्रर्षि pos=n,g=m,c=6,n=s
उपतस्थे उपस्था pos=v,p=3,n=s,l=lit
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
साक्षात् साक्षात् pos=i
हैमवतः हैमवत pos=a,g=m,c=1,n=s
पुण्यो पुण्य pos=a,g=m,c=1,n=s
विमलः विमल pos=a,g=m,c=1,n=s
कमल कमल pos=n,comp=y
आकरः आकर pos=n,g=m,c=1,n=s