Original

अत्र राज्ञा मरुत्तेन यज्ञेनेष्टं द्विजोत्तम ।उशीरबीजे विप्रर्षे यत्र जाम्बूनदं सरः ॥ २० ॥

Segmented

अत्र राज्ञा मरुत्तेन यज्ञेन इष्टम् द्विजोत्तम उशीरबीजे विप्रर्षे यत्र जाम्बूनदम् सरः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
राज्ञा राजन् pos=n,g=m,c=3,n=s
मरुत्तेन मरुत्त pos=n,g=m,c=3,n=s
यज्ञेन यज्ञ pos=n,g=m,c=3,n=s
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s
उशीरबीजे उशीरबीज pos=n,g=m,c=7,n=s
विप्रर्षे विप्रर्षि pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
जाम्बूनदम् जाम्बूनद pos=n,g=n,c=1,n=s
सरः सरस् pos=n,g=n,c=1,n=s