Original

उत्तरस्य हिरण्यस्य परिवापस्य गालव ।मार्गः पश्चिमपूर्वाभ्यां दिग्भ्यां वै मध्यमः स्मृतः ॥ २ ॥

Segmented

उत्तरस्य हिरण्यस्य परिवापस्य गालव मार्गः पश्चिम-पूर्वाभ्याम् दिग्भ्याम् वै मध्यमः स्मृतः

Analysis

Word Lemma Parse
उत्तरस्य उत्तर pos=a,g=n,c=6,n=s
हिरण्यस्य हिरण्य pos=n,g=n,c=6,n=s
परिवापस्य परिवाप pos=n,g=m,c=6,n=s
गालव गालव pos=n,g=m,c=8,n=s
मार्गः मार्ग pos=n,g=m,c=1,n=s
पश्चिम पश्चिम pos=a,comp=y
पूर्वाभ्याम् पूर्व pos=n,g=m,c=3,n=d
दिग्भ्याम् दिश् pos=n,g=,c=3,n=d
वै वै pos=i
मध्यमः मध्यम pos=a,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part