Original

अत्र कैलासमित्युक्तं स्थानमैलविलस्य तत् ।अत्र विद्युत्प्रभा नाम जज्ञिरेऽप्सरसो दश ॥ १८ ॥

Segmented

अत्र कैलासम् इति उक्तम् स्थानम् ऐलविलस्य तत् अत्र विद्युत्प्रभा नाम जज्ञिरे ऽप्सरसो दश

Analysis

Word Lemma Parse
अत्र अत्र pos=i
कैलासम् कैलास pos=n,g=m,c=2,n=s
इति इति pos=i
उक्तम् वच् pos=va,g=n,c=1,n=s,f=part
स्थानम् स्थान pos=n,g=n,c=1,n=s
ऐलविलस्य ऐलविल pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
विद्युत्प्रभा विद्युत्प्रभा pos=n,g=f,c=1,n=p
नाम नाम pos=i
जज्ञिरे जन् pos=v,p=3,n=p,l=lit
ऽप्सरसो अप्सरस् pos=n,g=f,c=1,n=p
दश दशन् pos=n,g=f,c=1,n=p