Original

न तत्केनचिदन्येन गतपूर्वं द्विजर्षभ ।ऋते नारायणं देवं नरं वा जिष्णुमव्ययम् ॥ १७ ॥

Segmented

न तत् केनचिद् अन्येन गत-पूर्वम् द्विजर्षभ ऋते नारायणम् देवम् नरम् वा जिष्णुम् अव्ययम्

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
केनचिद् कश्चित् pos=n,g=m,c=3,n=s
अन्येन अन्य pos=n,g=m,c=3,n=s
गत गम् pos=va,comp=y,f=part
पूर्वम् पूर्व pos=n,g=n,c=1,n=s
द्विजर्षभ द्विजर्षभ pos=n,g=m,c=8,n=s
ऋते ऋते pos=i
नारायणम् नारायण pos=n,g=m,c=2,n=s
देवम् देव pos=n,g=m,c=2,n=s
नरम् नर pos=n,g=m,c=2,n=s
वा वा pos=i
जिष्णुम् जिष्णु pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s