Original

न तेषां ज्ञायते सूतिर्नाकृतिर्न तपश्चितम् ।परिवर्तसहस्राणि कामभोग्यानि गालव ॥ १५ ॥

Segmented

न तेषाम् ज्ञायते सूतिः न आकृतिः न तपः चितम् परिवर्त-सहस्राणि काम-भुज् गालव

Analysis

Word Lemma Parse
pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
ज्ञायते ज्ञा pos=v,p=3,n=s,l=lat
सूतिः सूति pos=n,g=f,c=1,n=s
pos=i
आकृतिः आकृति pos=n,g=f,c=1,n=s
pos=i
तपः तपस् pos=n,g=n,c=1,n=s
चितम् चि pos=va,g=n,c=1,n=s,f=part
परिवर्त परिवर्त pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
काम काम pos=n,comp=y
भुज् भुज् pos=va,g=n,c=2,n=p,f=krtya
गालव गालव pos=n,g=m,c=8,n=s