Original

अत्र ते ऋषयः सप्त देवी चारुन्धती तथा ।अत्र तिष्ठति वै स्वातिरत्रास्या उदयः स्मृतः ॥ १२ ॥

Segmented

अत्र ते ऋषयः सप्त देवी च अरुन्धती तथा अत्र तिष्ठति वै स्वातिः अत्र अस्याः उदयः स्मृतः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
सप्त सप्तन् pos=n,g=n,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
pos=i
अरुन्धती अरुन्धती pos=n,g=f,c=1,n=s
तथा तथा pos=i
अत्र अत्र pos=i
तिष्ठति स्था pos=v,p=3,n=s,l=lat
वै वै pos=i
स्वातिः स्वाति pos=n,g=f,c=1,n=s
अत्र अत्र pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
उदयः उदय pos=n,g=m,c=1,n=s
स्मृतः स्मृ pos=va,g=m,c=1,n=s,f=part