Original

अत्र संयमनित्यानां सिद्धानां स्वैरचारिणाम् ।विमानान्यनुरूपाणि कामभोग्यानि गालव ॥ ११ ॥

Segmented

अत्र संयम-नित्यानाम् सिद्धानाम् स्वैर-चारिणाम् विमानानि अनुरूपाणि काम-भुज् गालव

Analysis

Word Lemma Parse
अत्र अत्र pos=i
संयम संयम pos=n,comp=y
नित्यानाम् नित्य pos=a,g=m,c=6,n=p
सिद्धानाम् सिद्ध pos=n,g=m,c=6,n=p
स्वैर स्वैर pos=a,comp=y
चारिणाम् चारिन् pos=a,g=m,c=6,n=p
विमानानि विमान pos=n,g=n,c=1,n=p
अनुरूपाणि अनुरूप pos=a,g=n,c=1,n=p
काम काम pos=n,comp=y
भुज् भुज् pos=va,g=n,c=1,n=p,f=krtya
गालव गालव pos=n,g=m,c=8,n=s