Original

अत्र सौगन्धिकवनं नैरृतैरभिरक्ष्यते ।शाड्वलं कदलीस्कन्धमत्र संतानका नगाः ॥ १० ॥

Segmented

अत्र सौगन्धिकवनम् नैरृतैः अभिरक्ष्यते शाड्वलम् कदलीस्कन्धम् अत्र संतानका नगाः

Analysis

Word Lemma Parse
अत्र अत्र pos=i
सौगन्धिकवनम् सौगन्धिकवन pos=n,g=n,c=1,n=s
नैरृतैः नैरृत pos=n,g=m,c=3,n=p
अभिरक्ष्यते अभिरक्ष् pos=v,p=3,n=s,l=lat
शाड्वलम् शाद्वल pos=n,g=n,c=1,n=s
कदलीस्कन्धम् कदलीस्कन्ध pos=n,g=n,c=1,n=s
अत्र अत्र pos=i
संतानका संतानक pos=n,g=m,c=1,n=p
नगाः नग pos=n,g=m,c=1,n=p