Original

एतच्चैवाहमर्हामि भूयश्च बलवृत्रहन् ।त्रैलोक्यस्येश्वरो योऽहं परभृत्यत्वमागतः ॥ ८ ॥

Segmented

एतत् च एव अहम् अर्हामि भूयस् च बल-वृत्र-हन् त्रैलोक्यस्य ईश्वरः यो ऽहम् पर-भृत्य-त्वम् आगतः

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
अहम् मद् pos=n,g=,c=1,n=s
अर्हामि अर्ह् pos=v,p=1,n=s,l=lat
भूयस् भूयस् pos=i
pos=i
बल बल pos=n,comp=y
वृत्र वृत्र pos=n,comp=y
हन् हन् pos=a,g=m,c=8,n=s
त्रैलोक्यस्य त्रैलोक्य pos=n,g=n,c=6,n=s
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पर पर pos=n,comp=y
भृत्य भृत्य pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part