Original

निसर्गात्सर्वभूतानां सर्वभूतेश्वरेण मे ।आहारो विहितो धात्रा किमर्थं वार्यते त्वया ॥ ४ ॥

Segmented

निसर्गात् सर्व-भूतानाम् सर्व-भूत-ईश्वरेण मे आहारो विहितो धात्रा किमर्थम् वार्यते त्वया

Analysis

Word Lemma Parse
निसर्गात् निसर्ग pos=n,g=m,c=5,n=s
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
ईश्वरेण ईश्वर pos=n,g=m,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
आहारो आहार pos=n,g=m,c=1,n=s
विहितो विधा pos=va,g=m,c=1,n=s,f=part
धात्रा धातृ pos=n,g=m,c=3,n=s
किमर्थम् किमर्थम् pos=i
वार्यते वारय् pos=v,p=3,n=s,l=lat
त्वया त्वद् pos=n,g=,c=3,n=s