Original

प्रत्यक्षो ह्यस्य सर्वस्य नारदोऽयं महातपाः ।माहात्म्यं यत्तदा विष्णोर्योऽयं चक्रगदाधरः ॥ ३५ ॥

Segmented

प्रत्यक्षो हि अस्य सर्वस्य नारदो ऽयम् महा-तपाः माहात्म्यम् यत् तदा विष्णोः यो ऽयम् चक्र-गदा-धरः

Analysis

Word Lemma Parse
प्रत्यक्षो प्रत्यक्ष pos=a,g=m,c=1,n=s
हि हि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
नारदो नारद pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
माहात्म्यम् माहात्म्य pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
तदा तदा pos=i
विष्णोः विष्णु pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
ऽयम् इदम् pos=n,g=m,c=1,n=s
चक्र चक्र pos=n,comp=y
गदा गदा pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s