Original

विष्णुर्वायुश्च शक्रश्च धर्मस्तौ चाश्विनावुभौ ।एते देवास्त्वया केन हेतुना शक्यमीक्षितुम् ॥ ३३ ॥

Segmented

विष्णुः वायुः च शक्रः च धर्मः तौ च अश्विनौ उभौ एते देवाः त्वया केन हेतुना शक्यम् ईक्षितुम्

Analysis

Word Lemma Parse
विष्णुः विष्णु pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
pos=i
शक्रः शक्र pos=n,g=m,c=1,n=s
pos=i
धर्मः धर्म pos=n,g=m,c=1,n=s
तौ तद् pos=n,g=m,c=1,n=d
pos=i
अश्विनौ अश्विन् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
एते एतद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
केन pos=n,g=m,c=3,n=s
हेतुना हेतु pos=n,g=m,c=3,n=s
शक्यम् शक्य pos=a,g=n,c=1,n=s
ईक्षितुम् ईक्ष् pos=vi