Original

भीमः प्रहरतां श्रेष्ठो वायुपुत्रो महाबलः ।धनंजयश्चेन्द्रसुतो न हन्यातां तु कं रणे ॥ ३२ ॥

Segmented

भीमः प्रहरताम् श्रेष्ठो वायुपुत्रो महा-बलः धनञ्जयः च इन्द्र-सुतः न हन्याताम् तु कम् रणे

Analysis

Word Lemma Parse
भीमः भीम pos=n,g=m,c=1,n=s
प्रहरताम् प्रहृ pos=va,g=m,c=6,n=p,f=part
श्रेष्ठो श्रेष्ठ pos=a,g=m,c=1,n=s
वायुपुत्रो वायुपुत्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
धनञ्जयः धनंजय pos=n,g=m,c=1,n=s
pos=i
इन्द्र इन्द्र pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
pos=i
हन्याताम् हन् pos=v,p=3,n=d,l=vidhilin
तु तु pos=i
कम् pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s