Original

गरुड उवाच ।भगवन्किमवज्ञानात्क्षुधां प्रति भये मम ।कामकारवरं दत्त्वा पुनश्चलितवानसि ॥ ३ ॥

Segmented

गरुड उवाच भगवन् किम् अवज्ञानात् क्षुधाम् प्रति भये मम कामकार-वरम् दत्त्वा पुनः चलितवान् असि

Analysis

Word Lemma Parse
गरुड गरुड pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
भगवन् भगवत् pos=a,g=m,c=8,n=s
किम् किम् pos=i
अवज्ञानात् अवज्ञान pos=n,g=n,c=5,n=s
क्षुधाम् क्षुधा pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
भये भय pos=n,g=n,c=7,n=s
मम मद् pos=n,g=,c=6,n=s
कामकार कामकार pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
दत्त्वा दा pos=vi
पुनः पुनर् pos=i
चलितवान् चल् pos=va,g=m,c=1,n=s,f=part
असि अस् pos=v,p=2,n=s,l=lat