Original

न विज्ञातं बलं देव मया ते परमं विभो ।तेन मन्याम्यहं वीर्यमात्मनोऽसदृशं परैः ॥ २९ ॥

Segmented

न विज्ञातम् बलम् देव मया ते परमम् विभो तेन मन्यामि अहम् वीर्यम् आत्मनो ऽसदृशम् परैः

Analysis

Word Lemma Parse
pos=i
विज्ञातम् विज्ञा pos=va,g=n,c=1,n=s,f=part
बलम् बल pos=n,g=n,c=1,n=s
देव देव pos=n,g=m,c=8,n=s
मया मद् pos=n,g=,c=3,n=s
ते त्वद् pos=n,g=,c=6,n=s
परमम् परम pos=a,g=n,c=1,n=s
विभो विभु pos=a,g=m,c=8,n=s
तेन तेन pos=i
मन्यामि मन् pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s
वीर्यम् वीर्य pos=n,g=n,c=2,n=s
आत्मनो आत्मन् pos=n,g=m,c=6,n=s
ऽसदृशम् असदृश pos=a,g=n,c=2,n=s
परैः पर pos=n,g=m,c=3,n=p