Original

क्षन्तुमर्हसि मे देव विह्वलस्याल्पचेतसः ।बलदाहविदग्धस्य पक्षिणो ध्वजवासिनः ॥ २८ ॥

Segmented

क्षन्तुम् अर्हसि मे देव विह्वलस्य अल्प-चेतसः बल-दाह-विदग्धस्य पक्षिणो ध्वज-वासिनः

Analysis

Word Lemma Parse
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
मे मद् pos=n,g=,c=6,n=s
देव देव pos=n,g=m,c=8,n=s
विह्वलस्य विह्वल pos=a,g=m,c=6,n=s
अल्प अल्प pos=a,comp=y
चेतसः चेतस् pos=n,g=m,c=6,n=s
बल बल pos=n,comp=y
दाह दाह pos=n,comp=y
विदग्धस्य विदह् pos=va,g=m,c=6,n=s,f=part
पक्षिणो पक्षिन् pos=n,g=m,c=6,n=s
ध्वज ध्वज pos=n,comp=y
वासिनः वासिन् pos=a,g=m,c=6,n=s