Original

स विष्णुं शिरसा पक्षी प्रणम्य विनतासुतः ।विचेता विह्वलो दीनः किंचिद्वचनमब्रवीत् ॥ २६ ॥

Segmented

स विष्णुम् शिरसा पक्षी प्रणम्य विनता-सुतः विचेता विह्वलो दीनः किंचिद् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
pos=i
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
शिरसा शिरस् pos=n,g=n,c=3,n=s
पक्षी पक्षिन् pos=n,g=m,c=1,n=s
प्रणम्य प्रणम् pos=vi
विनता विनता pos=n,comp=y
सुतः सुत pos=n,g=m,c=1,n=s
विचेता विचेतस् pos=a,g=m,c=1,n=s
विह्वलो विह्वल pos=a,g=m,c=1,n=s
दीनः दीन pos=a,g=m,c=1,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan