Original

विपक्षः स्रस्तकायश्च विचेता विह्वलः खगः ।मुमोच पत्राणि तदा गुरुभारप्रपीडितः ॥ २५ ॥

Segmented

विपक्षः स्रस्त-कायः च विचेता विह्वलः खगः मुमोच पत्राणि तदा गुरु-भार-प्रपीडितः

Analysis

Word Lemma Parse
विपक्षः विपक्ष pos=a,g=m,c=1,n=s
स्रस्त स्रंस् pos=va,comp=y,f=part
कायः काय pos=n,g=m,c=1,n=s
pos=i
विचेता विचेतस् pos=a,g=m,c=1,n=s
विह्वलः विह्वल pos=a,g=m,c=1,n=s
खगः खग pos=n,g=m,c=1,n=s
मुमोच मुच् pos=v,p=3,n=s,l=lit
पत्राणि पत्त्र pos=n,g=n,c=2,n=p
तदा तदा pos=i
गुरु गुरु pos=a,comp=y
भार भार pos=n,comp=y
प्रपीडितः प्रपीडय् pos=va,g=m,c=1,n=s,f=part