Original

यावान्हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह ।एकस्या देहशाखायास्तावद्भारममन्यत ॥ २३ ॥

Segmented

यावान् हि भारः कृत्स्नायाः पृथिव्याः पर्वतैः सह एकस्या देह-शाखायाः तावत् भारम् अमन्यत

Analysis

Word Lemma Parse
यावान् यावत् pos=a,g=m,c=1,n=s
हि हि pos=i
भारः भार pos=n,g=m,c=1,n=s
कृत्स्नायाः कृत्स्न pos=a,g=f,c=6,n=s
पृथिव्याः पृथिवी pos=n,g=f,c=6,n=s
पर्वतैः पर्वत pos=n,g=m,c=3,n=p
सह सह pos=i
एकस्या एक pos=n,g=f,c=6,n=s
देह देह pos=n,comp=y
शाखायाः शाखा pos=n,g=f,c=6,n=s
तावत् तावत् pos=i
भारम् भार pos=n,g=m,c=2,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan