Original

त्रैलोक्यमपि मे कृत्स्नमशक्तं देहधारणे ।अहमेवात्मनात्मानं वहामि त्वां च धारये ॥ २० ॥

Segmented

त्रैलोक्यम् अपि मे कृत्स्नम् अशक्तम् देह-धारणे अहम् एव आत्मना आत्मानम् वहामि त्वाम् च धारये

Analysis

Word Lemma Parse
त्रैलोक्यम् त्रैलोक्य pos=n,g=n,c=1,n=s
अपि अपि pos=i
मे मद् pos=n,g=,c=6,n=s
कृत्स्नम् कृत्स्न pos=a,g=n,c=1,n=s
अशक्तम् अशक्त pos=a,g=n,c=1,n=s
देह देह pos=n,comp=y
धारणे धारण pos=n,g=n,c=7,n=s
अहम् मद् pos=n,g=,c=1,n=s
एव एव pos=i
आत्मना आत्मन् pos=n,g=m,c=3,n=s
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
वहामि वह् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
pos=i
धारये धारय् pos=v,p=1,n=s,l=lat