Original

गरुत्मन्मन्यसेऽऽत्मानं बलवन्तं सुदुर्बलम् ।अलमस्मत्समक्षं ते स्तोतुमात्मानमण्डज ॥ १९ ॥

Segmented

गरुत्मत् मन्यसे ऽऽत्मानम् सु दुर्बलम् अलम् मद्-समक्षम् ते स्तोतुम् आत्मानम् अण्डज

Analysis

Word Lemma Parse
गरुत्मत् गरुत्मन्त् pos=n,g=m,c=8,n=s
मन्यसे मन् pos=v,p=2,n=s,l=lat
ऽऽत्मानम् बलवत् pos=a,g=m,c=2,n=s
सु सु pos=i
दुर्बलम् दुर्बल pos=a,g=m,c=2,n=s
अलम् अलम् pos=i
मद् मद् pos=n,comp=y
समक्षम् समक्ष pos=a,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्तोतुम् स्तु pos=vi
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
अण्डज अण्डज pos=n,g=m,c=8,n=s