Original

कण्व उवाच ।तस्य तद्वचनं श्रुत्वा खगस्योदर्कदारुणम् ।अक्षोभ्यं क्षोभयंस्तार्क्ष्यमुवाच रथचक्रभृत् ॥ १८ ॥

Segmented

कण्व उवाच तस्य तद् वचनम् श्रुत्वा खगस्य उदर्क-दारुणम् अक्षोभ्यम् क्षोभय् तार्क्ष्यम् उवाच रथ-चक्र-भृत्

Analysis

Word Lemma Parse
कण्व कण्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
खगस्य खग pos=n,g=m,c=6,n=s
उदर्क उदर्क pos=n,comp=y
दारुणम् दारुण pos=a,g=n,c=2,n=s
अक्षोभ्यम् अक्षोभ्य pos=a,g=m,c=2,n=s
क्षोभय् क्षोभय् pos=va,g=m,c=1,n=s,f=part
तार्क्ष्यम् तार्क्ष्य pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रथ रथ pos=n,comp=y
चक्र चक्र pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s