Original

सोऽहं पक्षैकदेशेन वहामि त्वां गतक्लमः ।विमृश त्वं शनैस्तात को न्वत्र बलवानिति ॥ १७ ॥

Segmented

सो ऽहम् पक्ष-एक-देशेन वहामि त्वाम् गत-क्लमः विमृश त्वम् शनैस् तात को नु अत्र बलवान् इति

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पक्ष पक्ष pos=n,comp=y
एक एक pos=n,comp=y
देशेन देश pos=n,g=m,c=3,n=s
वहामि वह् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
गत गम् pos=va,comp=y,f=part
क्लमः क्लम pos=n,g=m,c=1,n=s
विमृश विमृश् pos=v,p=2,n=s,l=lot
त्वम् त्वद् pos=n,g=,c=1,n=s
शनैस् शनैस् pos=i
तात तात pos=n,g=m,c=8,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
अत्र अत्र pos=i
बलवान् बलवत् pos=a,g=m,c=1,n=s
इति इति pos=i