Original

अदित्यां य इमे जाता बलविक्रमशालिनः ।त्वमेषां किल सर्वेषां विशेषाद्बलवत्तरः ॥ १६ ॥

Segmented

अदित्याम् य इमे जाता बल-विक्रम-शालिनः त्वम् एषाम् किल सर्वेषाम् विशेषाद् बलवत्तरः

Analysis

Word Lemma Parse
अदित्याम् अदिति pos=n,g=f,c=7,n=s
यद् pos=n,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
जाता जन् pos=va,g=m,c=1,n=p,f=part
बल बल pos=n,comp=y
विक्रम विक्रम pos=n,comp=y
शालिनः शालिन् pos=a,g=m,c=1,n=p
त्वम् त्वद् pos=n,g=,c=1,n=s
एषाम् इदम् pos=n,g=m,c=6,n=p
किल किल pos=i
सर्वेषाम् सर्व pos=n,g=n,c=6,n=p
विशेषाद् विशेषात् pos=i
बलवत्तरः बलवत्तर pos=a,g=m,c=1,n=s