Original

अवज्ञाय तु यत्तेऽहं भोजनाद्व्यपरोपितः ।तेन मे गौरवं नष्टं त्वत्तश्चास्माच्च वासव ॥ १५ ॥

Segmented

अवज्ञाय तु यत् ते ऽहम् भोजनाद् व्यपरोपितः तेन मे गौरवम् नष्टम् त्वत्तः च अस्मात् च वासव

Analysis

Word Lemma Parse
अवज्ञाय अवज्ञा pos=vi
तु तु pos=i
यत् यत् pos=i
ते त्वद् pos=n,g=,c=6,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
भोजनाद् भोजन pos=n,g=n,c=5,n=s
व्यपरोपितः व्यपरोपय् pos=va,g=m,c=1,n=s,f=part
तेन तेन pos=i
मे मद् pos=n,g=,c=6,n=s
गौरवम् गौरव pos=n,g=n,c=1,n=s
नष्टम् नश् pos=va,g=n,c=1,n=s,f=part
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
pos=i
अस्मात् इदम् pos=n,g=m,c=5,n=s
pos=i
वासव वासव pos=n,g=m,c=8,n=s